वांछित मन्त्र चुनें

यद॑श्विना पृ॒च्छमा॑ना॒वया॑तं त्रिच॒क्रेण॑ वह॒तुं सू॒र्याया॑: । विश्वे॑ दे॒वा अनु॒ तद्वा॑मजानन्पु॒त्रः पि॒तरा॑ववृणीत पू॒षा ॥

अंग्रेज़ी लिप्यंतरण

yad aśvinā pṛcchamānāv ayātaṁ tricakreṇa vahatuṁ sūryāyāḥ | viśve devā anu tad vām ajānan putraḥ pitarāv avṛṇīta pūṣā ||

पद पाठ

यत् । अ॒श्वि॒ना॒ । पृ॒च्छमा॑नौ । अया॑तम् । त्रि॒ऽच॒क्रेण॑ । व॒ह॒तुम् । सू॒र्यायाः॑ । विश्वे॑ । दे॒वाः । अनु॑ । तत् । वा॒म् । अ॒जा॒न॒न् । पु॒त्रः । पि॒तरौ॑ । अ॒वृ॒णी॒त॒ । पू॒षा ॥ १०.८५.१४

ऋग्वेद » मण्डल:10» सूक्त:85» मन्त्र:14 | अष्टक:8» अध्याय:3» वर्ग:22» मन्त्र:4 | मण्डल:10» अनुवाक:7» मन्त्र:14


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यत्) जब (अश्विना) तेजस्विनी वधू के शरीर में व्यापी प्राण अपान स्त्री पुरुष (सूर्यायाः) वधू के (वहतुम्) विवाहफल को (पृच्छमानौ) पूछते हुए जैसे (त्रिचक्रेण) हृदय में वर्तमान सत्त्व रज तम गुणवाले मन के द्वारा (अयातम्) प्राप्त करो (विश्वेदेवाः) सब इन्द्रियाँ (वाम्) तुम दोनों को (तत्-अनु-अजानन्) अनुकूल होती हैं (पितरौ) मातापिता रूप वधू को और वर वधू को (पूषा पुत्रः) भावी जीवन का पोषणकर्ता पुत्र प्राप्त होता है ॥१४॥
भावार्थभाषाः - नव वधू को विवाह का फल क्या है ? इसकी विवेचना मन में होती है, यही उत्तर सामने आता है−भावी जीवन के रक्षक पुत्र की उत्पत्ति। वैदिक दृष्टि से पुत्रों की उत्पत्ति के लिये विवाह किया जाता है ॥१४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यत्) यदा (अश्विना) तेजस्विन्या वध्वाः शरीरे व्यापिनौ प्राणापानौ स्त्रीपुरुषौ वा (सूर्यायाः-वहतुं पृच्छमानौ) तस्या-वध्वाः-विवाहफलं पृच्छमानाविव (त्रिचक्रेण-अयातम्) हृदयस्थसत्त्वरजस्तमोमयेन मनसा प्राप्नुतं (विश्वेदेवाः-अनु तत् वाम्-अजानन्) सर्वेन्द्रियाणि खल्वप्यनुमोदयन्ति युवयोरनुकूलानि भवन्ति (पितरौ पूषा पुत्रः-अवृणीत) मातापितरौ वधूवरौ भाविजीवनस्य पोषयिता पुत्रः प्राप्तवान् ॥१४॥